2023-12-24

(उकौ॰)

माघः-11-12 ,वृषभः-कृत्तिका🌛🌌 , धनुः-मूला-09-09🌞🌌 , सहस्यः-10-03🌞🪐 , भानुः

  • Indian civil date: 1945-10-03, Islamic: 1445-06-11 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►29:55*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►21:17; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सिद्धः►07:13; साध्यः►29:37*; शुभः►
  • २|🌛-🌞|करणम् — कौलवम्►18:07; तैतिलम्►29:55*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (3.02° → 5.35°), मङ्गलः (10.50° → 10.79°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-123.73° → -122.69°), शनिः (-60.64° → -59.70°), शुक्रः (38.96° → 38.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►30:24*; वृश्चिकः►. **बुध** — धनुः►. **राहु** — मीनः►. **केतु** — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:41-12:19🌞-17:56🌇
चन्द्रः ⬆15:45 ⬇04:54*
शनिः ⬆10:37 ⬇22:16
गुरुः ⬆14:09 ⬇02:33*
मङ्गलः ⬇17:10 ⬆05:55*
शुक्रः ⬇15:15 ⬆03:51*
बुधः ⬇17:38 ⬆06:19*
राहुः ⬆13:20 ⬇01:33*
केतुः ⬇13:20 ⬆01:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:06; साङ्गवः—09:30-10:54; मध्याह्नः—12:19-13:43; अपराह्णः—15:07-16:31; सायाह्नः—17:56-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:11; सायाह्नः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:02-01:35

  • राहुकालः—16:31-17:56; यमघण्टः—12:19-13:43; गुलिककालः—15:07-16:31

  • शूलम्—प्रतीची (►11:11); परिहारः–गुडम्