2023-12-27

(उकौ॰)

माघः-11-15 ,मिथुनम्-आर्द्रा🌛🌌 , धनुः-मूला-09-12🌞🌌 , सहस्यः-10-06🌞🪐 , बुधः

  • Indian civil date: 1945-10-06, Islamic: 1445-06-14 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — आर्द्रा►23:26; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — ब्राह्मः►26:36*; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बालवम्►18:21; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (11.35° → 11.63°), बुधः (9.71° → 11.68°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (38.39° → 38.20°), गुरुः (-120.61° → -119.58°), शनिः (-57.82° → -56.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►23:46; धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:43-12:20🌞-17:57🌇
चन्द्रः ⬇06:44 ⬆18:24
शनिः ⬆10:26 ⬇22:05
गुरुः ⬆13:57 ⬇02:21*
मङ्गलः ⬇17:07 ⬆05:53*
शुक्रः ⬇15:17 ⬆03:55*
बुधः ⬇17:11 ⬆05:53*
राहुः ⬆13:07 ⬇01:21*
केतुः ⬇13:07 ⬆01:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:07; साङ्गवः—09:31-10:56; मध्याह्नः—12:20-13:44; अपराह्णः—15:09-16:33; सायाह्नः—17:57-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:42; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:04-01:37

  • राहुकालः—12:20-13:44; यमघण्टः—08:07-09:31; गुलिककालः—10:56-12:20

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details