2023-12-29

(उकौ॰)

माघः-11-17 ,कर्कटः-पुष्यः🌛🌌 , धनुः-मूला-09-14🌞🌌 , सहस्यः-10-08🌞🪐 , शुक्रः

  • Indian civil date: 1945-10-08, Islamic: 1445-06-16 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►08:00; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►27:07*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►17:50; पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वैधृतिः►26:24*; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरजा►08:00; वणिजा►20:48; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (11.91° → 12.19°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-55.95° → -55.02°), बुधः (13.48° → 15.10°), गुरुः (-118.55° → -117.53°), शुक्रः (38.00° → 37.81°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:44-12:21🌞-17:58🌇
चन्द्रः ⬇08:23 ⬆20:09
शनिः ⬆10:19 ⬇21:58
गुरुः ⬆13:50 ⬇02:13*
मङ्गलः ⬇17:06 ⬆05:51*
शुक्रः ⬇15:18 ⬆03:58*
बुधः ⬇16:56 ⬆05:39*
राहुः ⬆12:59 ⬇01:12*
केतुः ⬇12:59 ⬆01:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:08; साङ्गवः—09:32-10:57; मध्याह्नः—12:21-13:45; अपराह्णः—15:10-16:34; सायाह्नः—17:58-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:38

  • राहुकालः—10:57-12:21; यमघण्टः—15:10-16:34; गुलिककालः—08:08-09:32

  • शूलम्—प्रतीची (►11:14); परिहारः–गुडम्