{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-10-10, Islamic: 1445-06-18 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►11:56; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — प्रीतिः►27:36*; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवम्►11:56; कौलवम्►25:10*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (12.47° → 12.75°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-54.09° → -53.16°), शुक्रः (37.61° → 37.42°), गुरुः (-116.51° → -115.49°), बुधः (16.55° → 17.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:22🌞-17:59🌇
चन्द्रः ⬇09:48 ⬆21:46
शनिः ⬆10:12 ⬇21:51
गुरुः ⬆13:42 ⬇02:05*
मङ्गलः ⬇17:04 ⬆05:50*
शुक्रः ⬇15:20 ⬆04:01*
बुधः ⬇16:45 ⬆05:28*
राहुः ⬆12:51 ⬇01:04*
केतुः ⬇12:51 ⬆01:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:33-10:58; मध्याह्नः—12:22-13:46; अपराह्णः—15:11-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—16:35-17:59; यमघण्टः—12:22-13:46; गुलिककालः—15:11-16:35

  • शूलम्—प्रतीची (►11:14); परिहारः–गुडम्