2024-01-01

(उकौ॰)

माघः-11-21 ,सिंहः-मघा🌛🌌 , धनुः-पूर्वाषाढा-09-17🌞🌌 , सहस्यः-10-11🌞🪐 , सोमः

  • Indian civil date: 1945-10-11, Islamic: 1445-06-19 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►14:28; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — मघा►08:34; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — आयुष्मान्►28:31!; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►14:28; गरजा►27:49!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (12.75° → 13.02°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.42° → 37.22°), शनिः (-53.16° → -52.23°), गुरुः (-115.49° → -114.48°), बुधः (17.82° → 18.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:22🌞-18:00🌇
चन्द्रः ⬇10:26 ⬆22:33
शनिः ⬆10:08 ⬇21:47
गुरुः ⬆13:38 ⬇02:01*
मङ्गलः ⬇17:03 ⬆05:49*
शुक्रः ⬇15:21 ⬆04:02*
बुधः ⬇16:40 ⬆05:23*
राहुः ⬆12:47 ⬇01:00*
केतुः ⬇12:47 ⬆01:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:34-10:58; मध्याह्नः—12:22-13:47; अपराह्णः—15:11-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—08:09-09:34; यमघण्टः—10:58-12:22; गुलिककालः—13:47-15:11

  • शूलम्—प्राची (►09:45); परिहारः–दधि