2024-01-02

(उकौ॰)

माघः-11-22 ,सिंहः-पूर्वफल्गुनी🌛🌌 , धनुः-पूर्वाषाढा-09-18🌞🌌 , सहस्यः-10-12🌞🪐 , मङ्गलः

  • Indian civil date: 1945-10-12, Islamic: 1445-06-20 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►17:11; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►11:39; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सौभाग्यः►29:28!; शोभनः►
  • २|🌛-🌞|करणम् — वणिजा►17:11; भद्रा►30:31!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.02° → 13.30°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.22° → 37.02°), शनिः (-52.23° → -51.30°), गुरुः (-114.48° → -113.46°), बुधः (18.93° → 19.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:23🌞-18:00🌇
चन्द्रः ⬇11:02 ⬆23:18
शनिः ⬆10:05 ⬇21:44
गुरुः ⬆13:34 ⬇01:57*
मङ्गलः ⬇17:03 ⬆05:49*
शुक्रः ⬇15:22 ⬆04:04*
बुधः ⬇16:36 ⬆05:20*
राहुः ⬆12:43 ⬇00:56*
केतुः ⬇12:43 ⬆00:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:10; साङ्गवः—09:34-10:59; मध्याह्नः—12:23-13:47; अपराह्णः—15:12-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:07-01:40

  • राहुकालः—15:12-16:36; यमघण्टः—09:34-10:59; गुलिककालः—12:23-13:47

  • शूलम्—उदीची (►11:15); परिहारः–क्षीरम्