2024-01-03

(उकौ॰)

माघः-11-23 ,कन्या-उत्तरफल्गुनी🌛🌌 , धनुः-पूर्वाषाढा-09-19🌞🌌 , सहस्यः-10-13🌞🪐 , बुधः

  • Indian civil date: 1945-10-13, Islamic: 1445-06-21 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►19:48; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:44; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शोभनः►30:16!; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवम्►19:48; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.30° → 13.57°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-51.30° → -50.37°), गुरुः (-113.46° → -112.46°), बुधः (19.89° → 20.70°), शुक्रः (37.02° → 36.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:23🌞-18:01🌇
चन्द्रः ⬇11:38 ⬆00:03*
शनिः ⬆10:01 ⬇21:40
गुरुः ⬆13:30 ⬇01:53*
मङ्गलः ⬇17:02 ⬆05:48*
शुक्रः ⬇15:23 ⬆04:05*
बुधः ⬇16:33 ⬆05:17*
राहुः ⬆12:39 ⬇00:52*
केतुः ⬇12:39 ⬆00:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:10; साङ्गवः—09:35-10:59; मध्याह्नः—12:23-13:48; अपराह्णः—15:12-16:37; सायाह्नः—18:01-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:31-17:16; सायाह्नः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:07-01:40

  • राहुकालः—12:23-13:48; यमघण्टः—08:10-09:35; गुलिककालः—10:59-12:23

  • शूलम्—उदीची (►12:46); परिहारः–क्षीरम्