2024-01-04

(उकौ॰)

माघः-11-24 ,कन्या-हस्तः🌛🌌 , धनुः-पूर्वाषाढा-09-20🌞🌌 , सहस्यः-10-14🌞🪐 , गुरुः

  • Indian civil date: 1945-10-14, Islamic: 1445-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►22:05; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — हस्तः►17:31; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — अतिगण्डः►30:44!; सुकर्म►
  • २|🌛-🌞|करणम् — बालवम्►09:00; कौलवम्►22:05; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.57° → 13.85°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (20.70° → 21.38°), शनिः (-50.37° → -49.44°), गुरुः (-112.46° → -111.45°), शुक्रः (36.82° → 36.62°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:24🌞-18:02🌇
चन्द्रः ⬇12:15 ⬆00:50*
शनिः ⬆09:57 ⬇21:36
गुरुः ⬆13:26 ⬇01:49*
मङ्गलः ⬇17:01 ⬆05:47*
शुक्रः ⬇15:24 ⬆04:07*
बुधः ⬇16:30 ⬆05:14*
राहुः ⬆12:35 ⬇00:48*
केतुः ⬇12:35 ⬆00:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-10:59; मध्याह्नः—12:24-13:48; अपराह्णः—15:13-16:37; सायाह्नः—18:02-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:40

  • राहुकालः—13:48-15:13; यमघण्टः—06:46-08:11; गुलिककालः—09:35-10:59

  • शूलम्—दक्षिणा (►14:16); परिहारः–तैलम्