2024-01-05

(उकौ॰)

माघः-11-25 ,तुला-चित्रा🌛🌌 , धनुः-पूर्वाषाढा-09-21🌞🌌 , सहस्यः-10-15🌞🪐 , शुक्रः

  • Indian civil date: 1945-10-15, Islamic: 1445-06-23 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►23:46; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — चित्रा►19:47; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सुकर्म►30:43!; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►11:01; गरजा►23:46; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.85° → 14.12°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.62° → 36.42°), गुरुः (-111.45° → -110.45°), शनिः (-49.44° → -48.52°), बुधः (21.38° → 21.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:24🌞-18:02🌇
चन्द्रः ⬇12:53 ⬆01:38*
शनिः ⬆09:54 ⬇21:33
गुरुः ⬆13:22 ⬇01:45*
मङ्गलः ⬇17:01 ⬆05:46*
शुक्रः ⬇15:25 ⬆04:08*
बुधः ⬇16:27 ⬆05:12*
राहुः ⬆12:30 ⬇00:43*
केतुः ⬇12:30 ⬆00:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-11:00; मध्याह्नः—12:24-13:49; अपराह्णः—15:13-16:38; सायाह्नः—18:02-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:41

  • राहुकालः—11:00-12:24; यमघण्टः—15:13-16:38; गुलिककालः—08:11-09:35

  • शूलम्—प्रतीची (►11:17); परिहारः–गुडम्