2024-01-07

(उकौ॰)

माघः-11-27 ,तुला-विशाखा🌛🌌 , धनुः-पूर्वाषाढा-09-23🌞🌌 , सहस्यः-10-17🌞🪐 , भानुः

  • Indian civil date: 1945-10-17, Islamic: 1445-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►24:46!; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►22:06; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शूलः►28:49!; गण्डः►
  • २|🌛-🌞|करणम् — बवम्►12:50; बालवम्►24:46!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (14.40° → 14.67°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.22° → 36.02°), गुरुः (-109.46° → -108.46°), शनिः (-47.59° → -46.67°), बुधः (22.40° → 22.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►20:39; धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:47-12:25🌞-18:03🌇
चन्द्रः ⬇14:19 ⬆03:24*
शनिः ⬆09:47 ⬇21:26
गुरुः ⬆13:14 ⬇01:38*
मङ्गलः ⬇16:59 ⬆05:45*
शुक्रः ⬇15:27 ⬆04:11*
बुधः ⬇16:24 ⬆05:10*
राहुः ⬆12:22 ⬇00:35*
केतुः ⬇12:22 ⬆00:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:36-11:01; मध्याह्नः—12:25-13:50; अपराह्णः—15:14-16:39; सायाह्नः—18:03-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—16:39-18:03; यमघण्टः—12:25-13:50; गुलिककालः—15:14-16:39

  • शूलम्—प्रतीची (►11:18); परिहारः–गुडम्