2024-01-09

(उकौ॰)

माघः-11-29 ,वृश्चिकः-ज्येष्ठा🌛🌌 , धनुः-पूर्वाषाढा-09-25🌞🌌 , सहस्यः-10-19🌞🪐 , मङ्गलः

  • Indian civil date: 1945-10-19, Islamic: 1445-06-27 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►22:25; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►21:09; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वृद्धिः►24:18!; ध्रुवः►
  • २|🌛-🌞|करणम् — गरजा►11:17; वणिजा►22:25; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (14.94° → 15.22°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.04° → 23.24°), गुरुः (-107.47° → -106.48°), शुक्रः (35.81° → 35.61°), शनिः (-45.74° → -44.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:26🌞-18:04🌇
चन्द्रः ⬇16:04 ⬆05:22*
शनिः ⬆09:39 ⬇21:19
गुरुः ⬆13:07 ⬇01:30*
मङ्गलः ⬇16:58 ⬆05:44*
शुक्रः ⬇15:29 ⬆04:14*
बुधः ⬇16:23 ⬆05:09*
राहुः ⬆12:14 ⬇00:27*
केतुः ⬇12:14 ⬆00:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:12; साङ्गवः—09:37-11:01; मध्याह्नः—12:26-13:51; अपराह्णः—15:15-16:40; सायाह्नः—18:04-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:49; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:34-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—15:15-16:40; यमघण्टः—09:37-11:01; गुलिककालः—12:26-13:51

  • शूलम्—उदीची (►11:18); परिहारः–क्षीरम्