2024-01-14

(उकौ॰)

फाल्गुनः-12-03 ,कुम्भः-श्रविष्ठा🌛🌌 , धनुः-उत्तराषाढा-09-30🌞🌌 , सहस्यः-10-24🌞🪐 , भानुः

  • Indian civil date: 1945-10-24, Islamic: 1445-07-03 Rajab, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►08:00; शुक्ल-चतुर्थी►28:59!; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►10:20; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►26:21!; पौषः►

  • 🌛+🌞योगः — व्यतीपातः►26:36!; वरीयान्►
  • २|🌛-🌞|करणम् — गरजा►08:00; वणिजा►18:28; भद्रा►28:59!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (16.30° → 16.56°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-41.14° → -40.23°), बुधः (23.41° → 23.33°), शुक्रः (34.79° → 34.58°), गुरुः (-102.57° → -101.60°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:28🌞-18:07🌇
चन्द्रः ⬆09:06 ⬇21:13
शनिः ⬆09:21 ⬇21:01
गुरुः ⬆12:48 ⬇01:11*
मङ्गलः ⬇16:55 ⬆05:40*
शुक्रः ⬇15:35 ⬆04:21*
बुधः ⬇16:24 ⬆05:11*
राहुः ⬆11:53 ⬇00:06*
केतुः ⬇11:53 ⬆00:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:38-11:03; मध्याह्नः—12:28-13:53; अपराह्णः—15:18-16:42; सायाह्नः—18:07-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:05-12:51; अपराह्णः-मु॰2—14:21-15:06; सायाह्नः-मु॰2—16:37-17:22; सायाह्नः-मु॰3—17:22-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:44

  • राहुकालः—16:42-18:07; यमघण्टः—12:28-13:53; गुलिककालः—15:18-16:42

  • शूलम्—प्रतीची (►11:20); परिहारः–गुडम्