2024-01-15

(उकौ॰)

फाल्गुनः-12-04 ,कुम्भः-शतभिषक्🌛🌌 , मकरः-उत्तराषाढा-10-01🌞🌌 , सहस्यः-10-25🌞🪐 , सोमः

  • Indian civil date: 1945-10-25, Islamic: 1445-07-04 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:17!; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►08:05; पूर्वप्रोष्ठपदा►30:08!; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वरीयान्►23:07; परिघः►
  • २|🌛-🌞|करणम् — बवम्►15:35; बालवम्►26:17!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (16.56° → 16.83°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.33° → 23.21°), शनिः (-40.23° → -39.31°), शुक्रः (34.58° → 34.37°), गुरुः (-101.60° → -100.63°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:28🌞-18:08🌇
चन्द्रः ⬆09:54 ⬇22:11
शनिः ⬆09:18 ⬇20:58
गुरुः ⬆12:44 ⬇01:08*
मङ्गलः ⬇16:54 ⬆05:39*
शुक्रः ⬇15:37 ⬆04:23*
बुधः ⬇16:25 ⬆05:12*
राहुः ⬆11:49 ⬇00:02*
केतुः ⬇11:49 ⬆00:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:28-13:53; अपराह्णः—15:18-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:37-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:45

  • राहुकालः—08:14-09:39; यमघण्टः—11:04-12:28; गुलिककालः—13:53-15:18

  • शूलम्—प्राची (►09:50); परिहारः–दधि