2024-01-16

(उकौ॰)

फाल्गुनः-12-05 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मकरः-उत्तराषाढा-10-02🌞🌌 , सहस्यः-10-26🌞🪐 , मङ्गलः

  • Indian civil date: 1945-10-26, Islamic: 1445-07-05 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►23:58; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►28:36!; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — परिघः►19:57; शिवः►
  • २|🌛-🌞|करणम् — कौलवम्►13:04; तैतिलम्►23:58; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (16.83° → 17.10°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.21° → 23.06°), शुक्रः (34.37° → 34.16°), शनिः (-39.31° → -38.40°), गुरुः (-100.63° → -99.67°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:29🌞-18:08🌇
चन्द्रः ⬆10:39 ⬇23:07
शनिः ⬆09:14 ⬇20:54
गुरुः ⬆12:40 ⬇01:04*
मङ्गलः ⬇16:53 ⬆05:39*
शुक्रः ⬇15:38 ⬆04:24*
बुधः ⬇16:26 ⬆05:13*
राहुः ⬆11:45 ⬇23:58
केतुः ⬇11:45 ⬆23:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—15:19-16:43; यमघण्टः—09:39-11:04; गुलिककालः—12:29-13:54

  • शूलम्—उदीची (►11:21); परिहारः–क्षीरम्