2024-01-17

(उकौ॰)

फाल्गुनः-12-06 ,मीनः-रेवती🌛🌌 , मकरः-उत्तराषाढा-10-03🌞🌌 , सहस्यः-10-27🌞🪐 , बुधः

  • Indian civil date: 1945-10-27, Islamic: 1445-07-06 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►22:07; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — रेवती►27:32!; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शिवः►17:09; सिद्धः►
  • २|🌛-🌞|करणम् — गरजा►10:59; वणिजा►22:07; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (17.10° → 17.36°), शनिः (-38.40° → -37.48°), गुरुः (-99.67° → -98.71°), बुधः (23.06° → 22.87°), शुक्रः (34.16° → 33.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:29🌞-18:09🌇
चन्द्रः ⬆11:24 ⬇00:03*
शनिः ⬆09:11 ⬇20:51
गुरुः ⬆12:37 ⬇01:00*
मङ्गलः ⬇16:53 ⬆05:38*
शुक्रः ⬇15:39 ⬆04:26*
बुधः ⬇16:27 ⬆05:14*
राहुः ⬆11:41 ⬇23:54
केतुः ⬇11:41 ⬆23:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:52; अपराह्णः-मु॰2—14:22-15:08; सायाह्नः-मु॰2—16:38-17:24; सायाह्नः-मु॰3—17:24-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:13-01:45

  • राहुकालः—12:29-13:54; यमघण्टः—08:14-09:39; गुलिककालः—11:04-12:29

  • शूलम्—उदीची (►12:52); परिहारः–क्षीरम्