2024-01-18

(उकौ॰)

फाल्गुनः-12-07 ,मेषः-अश्विनी🌛🌌 , मकरः-उत्तराषाढा-10-04🌞🌌 , सहस्यः-10-28🌞🪐 , गुरुः

  • Indian civil date: 1945-10-28, Islamic: 1445-07-07 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►20:45; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►26:56!; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सिद्धः►14:44; साध्यः►
  • २|🌛-🌞|करणम् — भद्रा►09:22; बवम्►20:45; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनिः (-37.48° → -36.57°), मङ्गलः (17.36° → 17.63°), बुधः (22.87° → 22.65°), शुक्रः (33.95° → 33.74°), गुरुः (-98.71° → -97.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►20:38; धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:29🌞-18:09🌇
चन्द्रः ⬆12:08 ⬇00:58*
शनिः ⬆09:07 ⬇20:47
गुरुः ⬆12:33 ⬇00:57*
मङ्गलः ⬇16:52 ⬆05:37*
शुक्रः ⬇15:40 ⬆04:27*
बुधः ⬇16:29 ⬆05:15*
राहुः ⬆11:37 ⬇23:49
केतुः ⬇11:37 ⬆23:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:08; सायाह्नः-मु॰2—16:39-17:24; सायाह्नः-मु॰3—17:24-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:13-01:45

  • राहुकालः—13:54-15:19; यमघण्टः—06:49-08:14; गुलिककालः—09:39-11:04

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्