2024-01-19

(उकौ॰)

फाल्गुनः-12-08 ,मेषः-अपभरणी🌛🌌 , मकरः-उत्तराषाढा-10-05🌞🌌 , सहस्यः-10-29🌞🪐 , शुक्रः

  • Indian civil date: 1945-10-29, Islamic: 1445-07-08 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►19:52; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►26:48!; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — साध्यः►12:42; शुभः►
  • २|🌛-🌞|करणम् — बालवम्►08:15; कौलवम्►19:52; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.65° → 22.40°), शुक्रः (33.74° → 33.53°), शनिः (-36.57° → -35.66°), गुरुः (-97.76° → -96.80°), मङ्गलः (17.63° → 17.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:30🌞-18:10🌇
चन्द्रः ⬆12:54 ⬇01:53*
शनिः ⬆09:04 ⬇20:44
गुरुः ⬆12:29 ⬇00:53*
मङ्गलः ⬇16:52 ⬆05:36*
शुक्रः ⬇15:42 ⬆04:29*
बुधः ⬇16:30 ⬆05:17*
राहुः ⬆11:33 ⬇23:45
केतुः ⬇11:33 ⬆23:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:09; सायाह्नः-मु॰2—16:39-17:25; सायाह्नः-मु॰3—17:25-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—11:05-12:30; यमघण्टः—15:20-16:45; गुलिककालः—08:15-09:40

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्