2024-01-20

(उकौ॰)

फाल्गुनः-12-09 ,मेषः-कृत्तिका🌛🌌 , मकरः-उत्तराषाढा-10-06🌞🌌 , सहस्यः-10-30🌞🪐 , शनिः

  • Indian civil date: 1945-10-30, Islamic: 1445-07-09 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:27; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►27:07!; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुभः►11:02; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:36; गरजा►19:27; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.40° → 22.13°), मङ्गलः (17.89° → 18.15°), शुक्रः (33.53° → 33.32°), शनिः (-35.66° → -34.75°), गुरुः (-96.80° → -95.85°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:30🌞-18:11🌇
चन्द्रः ⬆13:42 ⬇02:49*
शनिः ⬆09:00 ⬇20:40
गुरुः ⬆12:25 ⬇00:49*
मङ्गलः ⬇16:51 ⬆05:36*
शुक्रः ⬇15:43 ⬆04:30*
बुधः ⬇16:32 ⬆05:19*
राहुः ⬆11:29 ⬇23:41
केतुः ⬇11:29 ⬆23:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:11-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:07-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:25; सायाह्नः-मु॰3—17:25-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—09:40-11:05; यमघण्टः—13:55-15:20; गुलिककालः—06:50-08:15

  • शूलम्—प्राची (►09:51); परिहारः–दधि