2024-01-21

(उकौ॰)

फाल्गुनः-12-10 ,वृषभः-रोहिणी🌛🌌 , मकरः-उत्तराषाढा-10-07🌞🌌 , तपः-11-01🌞🪐 , भानुः

  • Indian civil date: 1945-11-01, Islamic: 1445-07-10 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►19:27; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►27:50!; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुक्लः►09:43; ब्राह्मः►
  • २|🌛-🌞|करणम् — वणिजा►07:24; भद्रा►19:27; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (33.32° → 33.11°), मङ्गलः (18.15° → 18.41°), बुधः (22.13° → 21.84°), शनिः (-34.75° → -33.84°), गुरुः (-95.85° → -94.91°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:30🌞-18:11🌇
चन्द्रः ⬆14:32 ⬇03:44*
शनिः ⬆08:56 ⬇20:37
गुरुः ⬆12:22 ⬇00:46*
मङ्गलः ⬇16:50 ⬆05:35*
शुक्रः ⬇15:45 ⬆04:31*
बुधः ⬇16:34 ⬆05:20*
राहुः ⬆11:25 ⬇23:37
केतुः ⬇11:25 ⬆23:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:56; अपराह्णः—15:21-16:46; सायाह्नः—18:11-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:26; सायाह्नः-मु॰3—17:26-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—16:46-18:11; यमघण्टः—12:30-13:56; गुलिककालः—15:21-16:46

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्