2024-01-22

(उकौ॰)

फाल्गुनः-12-11 ,वृषभः-मृगशीर्षम्🌛🌌 , मकरः-उत्तराषाढा-10-08🌞🌌 , तपः-11-02🌞🪐 , सोमः

  • Indian civil date: 1945-11-02, Islamic: 1445-07-11 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►19:52; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►28:56!; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ब्राह्मः►08:43; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बवम्►07:36; बालवम्►19:52; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.84° → 21.53°), मङ्गलः (18.41° → 18.68°), शुक्रः (33.11° → 32.89°), शनिः (-33.84° → -32.93°), गुरुः (-94.91° → -93.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:31🌞-18:12🌇
चन्द्रः ⬆15:24 ⬇04:38*
शनिः ⬆08:53 ⬇20:33
गुरुः ⬆12:18 ⬇00:42*
मङ्गलः ⬇16:50 ⬆05:34*
शुक्रः ⬇15:46 ⬆04:33*
बुधः ⬇16:36 ⬆05:22*
राहुः ⬆11:21 ⬇23:33
केतुः ⬇11:21 ⬆23:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:46; सायाह्नः—18:12-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:10; सायाह्नः-मु॰2—16:41-17:26; सायाह्नः-मु॰3—17:26-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:46

  • राहुकालः—08:15-09:40; यमघण्टः—11:05-12:31; गुलिककालः—13:56-15:21

  • शूलम्—प्राची (►09:52); परिहारः–दधि