2024-01-23

(उकौ॰)

फाल्गुनः-12-12 ,मिथुनम्-आर्द्रा🌛🌌 , मकरः-उत्तराषाढा-10-09🌞🌌 , तपः-11-03🌞🪐 , मङ्गलः

  • Indian civil date: 1945-11-03, Islamic: 1445-07-12 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►20:39; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►30:24!; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — माहेन्द्रः►08:00; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवम्►08:13; तैतिलम्►20:39; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-32.93° → -32.02°), गुरुः (-93.97° → -93.03°), बुधः (21.53° → 21.19°), शुक्रः (32.89° → 32.68°), मङ्गलः (18.68° → 18.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:31🌞-18:12🌇
चन्द्रः ⬆16:17 ⬇05:30*
शनिः ⬆08:49 ⬇20:30
गुरुः ⬆12:14 ⬇00:38*
मङ्गलः ⬇16:49 ⬆05:33*
शुक्रः ⬇15:47 ⬆04:34*
बुधः ⬇16:38 ⬆05:24*
राहुः ⬆11:16 ⬇23:29
केतुः ⬇11:16 ⬆23:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:47; सायाह्नः—18:12-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:10; सायाह्नः-मु॰2—16:41-17:27; सायाह्नः-मु॰3—17:27-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—15:21-16:47; यमघण्टः—09:40-11:06; गुलिककालः—12:31-13:56

  • शूलम्—उदीची (►11:23); परिहारः–क्षीरम्