2024-01-24

(उकौ॰)

फाल्गुनः-12-13 ,मिथुनम्-पुनर्वसुः🌛🌌 , मकरः-उत्तराषाढा-10-10🌞🌌 , तपः-11-04🌞🪐 , बुधः

  • Indian civil date: 1945-11-04, Islamic: 1445-07-13 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►21:50; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►22:10; श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वैधृतिः►07:36; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरजा►09:12; वणिजा►21:50; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-93.03° → -92.09°), शनिः (-32.02° → -31.11°), मङ्गलः (18.94° → 19.20°), शुक्रः (32.68° → 32.47°), बुधः (21.19° → 20.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:31🌞-18:13🌇
चन्द्रः ⬆17:10 ⬇06:18*
शनिः ⬆08:46 ⬇20:26
गुरुः ⬆12:11 ⬇00:35*
मङ्गलः ⬇16:49 ⬆05:33*
शुक्रः ⬇15:49 ⬆04:36*
बुधः ⬇16:40 ⬆05:25*
राहुः ⬆11:12 ⬇23:25
केतुः ⬇11:12 ⬆23:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:56; अपराह्णः—15:22-16:47; सायाह्नः—18:13-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:10; सायाह्नः-मु॰2—16:41-17:27; सायाह्नः-मु॰3—17:27-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—12:31-13:56; यमघण्टः—08:15-09:40; गुलिककालः—11:06-12:31

  • शूलम्—उदीची (►12:54); परिहारः–क्षीरम्