2024-01-26

(उकौ॰)

फाल्गुनः-12-15 ,कर्कटः-पुष्यः🌛🌌 , मकरः-श्रवणः-10-12🌞🌌 , तपः-11-06🌞🪐 , शुक्रः

  • Indian civil date: 1945-11-06, Islamic: 1445-07-15 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►25:20!; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►10:26; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — प्रीतिः►07:38; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवम्►12:19; कौलवम्►25:20!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.25° → 32.04°), बुधः (20.47° → 20.08°), गुरुः (-91.16° → -90.23°), शनिः (-30.21° → -29.30°), मङ्गलः (19.45° → 19.71°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:32🌞-18:14🌇
चन्द्रः ⬇07:03 ⬆18:53
शनिः ⬆08:39 ⬇20:19
गुरुः ⬆12:04 ⬇00:28*
मङ्गलः ⬇16:47 ⬆05:31*
शुक्रः ⬇15:52 ⬆04:39*
बुधः ⬇16:44 ⬆05:29*
राहुः ⬆11:04 ⬇23:16
केतुः ⬇11:04 ⬆23:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:42-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—11:06-12:32; यमघण्टः—15:23-16:48; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details