2024-01-27

(उकौ॰)

फाल्गुनः-12-16 ,कर्कटः-आश्रेषा🌛🌌 , मकरः-श्रवणः-10-13🌞🌌 , तपः-11-07🌞🪐 , शनिः

  • Indian civil date: 1945-11-07, Islamic: 1445-07-16 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►27:37!; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:59; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — आयुष्मान्►08:05; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►14:26; गरजा►27:37!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-90.23° → -89.30°), शनिः (-29.30° → -28.40°), बुधः (20.08° → 19.68°), शुक्रः (32.04° → 31.82°), मङ्गलः (19.71° → 19.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:32🌞-18:14🌇
चन्द्रः ⬇07:45 ⬆19:41
शनिः ⬆08:35 ⬇20:16
गुरुः ⬆12:00 ⬇00:24*
मङ्गलः ⬇16:47 ⬆05:30*
शुक्रः ⬇15:53 ⬆04:40*
बुधः ⬇16:46 ⬆05:31*
राहुः ⬆11:00 ⬇23:12
केतुः ⬇11:00 ⬆23:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:43-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—09:41-11:06; यमघण्टः—13:57-15:23; गुलिककालः—06:50-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि