2024-01-29

(उकौ॰)

फाल्गुनः-12-18 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मकरः-श्रवणः-10-15🌞🌌 , तपः-11-09🌞🪐 , सोमः

  • Indian civil date: 1945-11-09, Islamic: 1445-07-18 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►18:55; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शोभनः►09:40; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवम्►19:32; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (31.60° → 31.39°), गुरुः (-88.38° → -87.46°), मङ्गलः (20.22° → 20.48°), शनिः (-27.50° → -26.59°), बुधः (19.27° → 18.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:32🌞-18:15🌇
चन्द्रः ⬇09:01 ⬆21:13
शनिः ⬆08:28 ⬇20:09
गुरुः ⬆11:53 ⬇00:17*
मङ्गलः ⬇16:46 ⬆05:29*
शुक्रः ⬇15:56 ⬆04:43*
बुधः ⬇16:51 ⬆05:35*
राहुः ⬆10:52 ⬇23:04
केतुः ⬇10:52 ⬆23:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:49; सायाह्नः—18:15-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:44-17:29; सायाह्नः-मु॰3—17:29-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—08:15-09:41; यमघण्टः—11:07-12:32; गुलिककालः—13:58-15:24

  • शूलम्—प्राची (►09:52); परिहारः–दधि