2024-01-30

(उकौ॰)

फाल्गुनः-12-19 ,कन्या-उत्तरफल्गुनी🌛🌌 , मकरः-श्रवणः-10-16🌞🌌 , तपः-11-10🌞🪐 , मङ्गलः

  • Indian civil date: 1945-11-10, Islamic: 1445-07-19 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►08:54; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►22:04; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — अतिगण्डः►10:39; सुकर्म►
  • २|🌛-🌞|करणम् — बालवम्►08:54; कौलवम्►22:16; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (31.39° → 31.17°), बुधः (18.83° → 18.39°), गुरुः (-87.46° → -86.55°), शनिः (-26.59° → -25.69°), मङ्गलः (20.48° → 20.73°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:32🌞-18:15🌇
चन्द्रः ⬇09:37 ⬆21:58
शनिः ⬆08:24 ⬇20:05
गुरुः ⬆11:49 ⬇00:14*
मङ्गलः ⬇16:45 ⬆05:28*
शुक्रः ⬇15:58 ⬆04:44*
बुधः ⬇16:54 ⬆05:37*
राहुः ⬆10:48 ⬇23:00
केतुः ⬇10:48 ⬆23:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:15-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:55; अपराह्णः-मु॰2—14:27-15:12; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—15:24-16:50; यमघण्टः—09:41-11:07; गुलिककालः—12:32-13:58

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्