2024-02-01

(उकौ॰)

फाल्गुनः-12-21 ,कन्या-चित्रा🌛🌌 , मकरः-श्रवणः-10-18🌞🌌 , तपः-11-12🌞🪐 , गुरुः

  • Indian civil date: 1945-11-12, Islamic: 1445-07-21 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►14:04; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — चित्रा►27:47!; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — धृतिः►12:24; शूलः►
  • २|🌛-🌞|करणम् — वणिजा►14:04; भद्रा►27:07!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (20.99° → 21.24°), बुधः (17.93° → 17.46°), गुरुः (-85.63° → -84.72°), शुक्रः (30.95° → 30.73°), शनिः (-24.79° → -23.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►14:09; मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:16🌇
चन्द्रः ⬇10:50 ⬆23:30
शनिः ⬆08:17 ⬇19:58
गुरुः ⬆11:42 ⬇00:07*
मङ्गलः ⬇16:44 ⬆05:26*
शुक्रः ⬇16:01 ⬆04:46*
बुधः ⬇16:59 ⬆05:41*
राहुः ⬆10:39 ⬇22:51
केतुः ⬇10:39 ⬆22:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—13:59-15:24; यमघण्टः—06:49-08:15; गुलिककालः—09:41-11:07

  • शूलम्—दक्षिणा (►14:27); परिहारः–तैलम्