2024-02-02

(उकौ॰)

फाल्गुनः-12-22 ,तुला-स्वाती🌛🌌 , मकरः-श्रवणः-10-19🌞🌌 , तपः-11-13🌞🪐 , शुक्रः

  • Indian civil date: 1945-11-13, Islamic: 1445-07-22 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:03; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — स्वाती►29:55!; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शूलः►12:51; गण्डः►
  • २|🌛-🌞|करणम् — बवम्►16:03; बालवम्►28:47!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (21.24° → 21.49°), शुक्रः (30.73° → 30.51°), गुरुः (-84.72° → -83.81°), बुधः (17.46° → 16.97°), शनिः (-23.89° → -22.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:17🌇
चन्द्रः ⬇11:29 ⬆00:19*
शनिः ⬆08:14 ⬇19:55
गुरुः ⬆11:38 ⬇00:03*
मङ्गलः ⬇16:43 ⬆05:25*
शुक्रः ⬇16:02 ⬆04:48*
बुधः ⬇17:01 ⬆05:43*
राहुः ⬆10:35 ⬇22:47
केतुः ⬇10:35 ⬆22:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:25-16:51; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्