2024-02-03

(उकौ॰)

फाल्गुनः-12-23 ,तुला-विशाखा🌛🌌 , मकरः-श्रवणः-10-20🌞🌌 , तपः-11-14🌞🪐 , शनिः

  • Indian civil date: 1945-11-14, Islamic: 1445-07-23 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►17:21; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — गण्डः►12:48; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►17:21; तैतिलम्►29:42!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-22.99° → -22.09°), शुक्रः (30.51° → 30.29°), बुधः (16.97° → 16.47°), मङ्गलः (21.49° → 21.74°), गुरुः (-83.81° → -82.91°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:17🌇
चन्द्रः ⬇12:11 ⬆01:11*
शनिः ⬆08:10 ⬇19:52
गुरुः ⬆11:35 ⬇00:00*
मङ्गलः ⬇16:43 ⬆05:24*
शुक्रः ⬇16:04 ⬆04:49*
बुधः ⬇17:04 ⬆05:45*
राहुः ⬆10:31 ⬇22:43
केतुः ⬇10:31 ⬆22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:59-15:25; गुलिककालः—06:49-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि