2024-02-04

(उकौ॰)

फाल्गुनः-12-24 ,वृश्चिकः-विशाखा🌛🌌 , मकरः-श्रवणः-10-21🌞🌌 , तपः-11-15🌞🪐 , भानुः

  • Indian civil date: 1945-11-15, Islamic: 1445-07-24 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►17:50; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — विशाखा►07:19; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वृद्धिः►12:09; ध्रुवः►
  • २|🌛-🌞|करणम् — गरजा►17:50; वणिजा►29:44!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-82.91° → -82.01°), शुक्रः (30.29° → 30.07°), शनिः (-22.09° → -21.20°), बुधः (16.47° → 15.96°), मङ्गलः (21.74° → 21.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:17🌇
चन्द्रः ⬇12:57 ⬆02:06*
शनिः ⬆08:07 ⬇19:48
गुरुः ⬆11:31 ⬇23:56
मङ्गलः ⬇16:42 ⬆05:24*
शुक्रः ⬇16:05 ⬆04:50*
बुधः ⬇17:07 ⬆05:48*
राहुः ⬆10:27 ⬇22:39
केतुः ⬇10:27 ⬆22:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—16:51-18:17; यमघण्टः—12:33-13:59; गुलिककालः—15:25-16:51

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्