2024-02-05

(उकौ॰)

फाल्गुनः-12-25 ,वृश्चिकः-अनूराधा🌛🌌 , मकरः-श्रवणः-10-22🌞🌌 , तपः-11-16🌞🪐 , सोमः

  • Indian civil date: 1945-11-16, Islamic: 1445-07-25 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►17:25; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►07:52; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ध्रुवः►10:48; व्याघातः►
  • २|🌛-🌞|करणम् — भद्रा►17:25; बवम्►28:52!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-82.01° → -81.11°), मङ्गलः (21.99° → 22.24°), शनिः (-21.20° → -20.30°), बुधः (15.96° → 15.43°), शुक्रः (30.07° → 29.85°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►21:16; मकरः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:33🌞-18:18🌇
चन्द्रः ⬇13:48 ⬆03:03*
शनिः ⬆08:03 ⬇19:45
गुरुः ⬆11:28 ⬇23:53
मङ्गलः ⬇16:42 ⬆05:23*
शुक्रः ⬇16:07 ⬆04:51*
बुधः ⬇17:10 ⬆05:50*
राहुः ⬆10:23 ⬇22:35
केतुः ⬇10:23 ⬆22:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—08:15-09:41; यमघण्टः—11:07-12:33; गुलिककालः—13:59-15:26

  • शूलम्—प्राची (►09:52); परिहारः–दधि