2024-02-07

(उकौ॰)

फाल्गुनः-12-27 ,धनुः-पूर्वाषाढा🌛🌌 , मकरः-श्रविष्ठा-10-24🌞🌌 , तपः-11-18🌞🪐 , बुधः

  • Indian civil date: 1945-11-18, Islamic: 1445-07-27 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►14:02; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►28:35!; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वज्रम्►26:50!; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलम्►14:02; गरजा►24:44!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-80.21° → -79.32°), बुधः (14.90° → 14.34°), शुक्रः (29.63° → 29.41°), शनिः (-19.40° → -18.51°), मङ्गलः (22.49° → 22.74°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:33🌞-18:19🌇
चन्द्रः ⬇15:45 ⬆05:01*
शनिः ⬆07:56 ⬇19:38
गुरुः ⬆11:21 ⬇23:46
मङ्गलः ⬇16:41 ⬆05:21*
शुक्रः ⬇16:10 ⬆04:54*
बुधः ⬇17:15 ⬆05:54*
राहुः ⬆10:15 ⬇22:27
केतुः ⬇10:15 ⬆22:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:19-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:14-09:41; गुलिककालः—11:07-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्