2024-02-08

(उकौ॰)

फाल्गुनः-12-29 ,धनुः-उत्तराषाढा🌛🌌 , मकरः-श्रविष्ठा-10-25🌞🌌 , तपः-11-19🌞🪐 , गुरुः

  • Indian civil date: 1945-11-19, Islamic: 1445-07-28 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►11:17; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►26:12!; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सिद्धिः►23:06; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजा►11:17; भद्रा►21:43; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (29.41° → 29.18°), गुरुः (-79.32° → -78.43°), शनिः (-18.51° → -17.61°), बुधः (14.34° → 13.78°), मङ्गलः (22.74° → 22.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:33🌞-18:19🌇
चन्द्रः ⬇16:49 ⬆05:58*
शनिः ⬆07:53 ⬇19:34
गुरुः ⬆11:17 ⬇23:42
मङ्गलः ⬇16:40 ⬆05:20*
शुक्रः ⬇16:11 ⬆04:55*
बुधः ⬇17:18 ⬆05:56*
राहुः ⬆10:11 ⬇22:22
केतुः ⬇10:11 ⬆22:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—14:00-15:26; यमघण्टः—06:48-08:14; गुलिककालः—09:41-11:07

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्