2024-02-11

(उकौ॰)

चैत्रः-01-02 ,कुम्भः-शतभिषक्🌛🌌 , मकरः-श्रविष्ठा-10-28🌞🌌 , तपः-11-22🌞🪐 , भानुः

  • Indian civil date: 1945-11-22, Islamic: 1445-08-01 Shaʿbān, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►21:09; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — शतभिषक्►17:38; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — परिघः►10:35; शिवः►30:27!; सिद्धः►
  • २|🌛-🌞|करणम् — बालवम्►10:57; कौलवम्►21:09; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.61° → 12.00°), शनिः (-15.82° → -14.93°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (28.74° → 28.51°), मङ्गलः (23.48° → 23.73°), गुरुः (-76.66° → -75.78°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — धनुः►28:37!; मकरः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:47-12:33🌞-18:20🌇
चन्द्रः ⬆07:43 ⬇19:56
शनिः ⬆07:42 ⬇19:24
गुरुः ⬆11:07 ⬇23:32
मङ्गलः ⬇16:38 ⬆05:17*
शुक्रः ⬇16:16 ⬆04:58*
बुधः ⬇17:27 ⬆06:03*
राहुः ⬆09:58 ⬇22:10
केतुः ⬇09:58 ⬆22:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—16:53-18:20; यमघण्टः—12:33-14:00; गुलिककालः—15:27-16:53

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्