2024-02-12

(उकौ॰)

चैत्रः-01-03 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मकरः-श्रविष्ठा-10-29🌞🌌 , तपः-11-23🌞🪐 , सोमः

  • Indian civil date: 1945-11-23, Islamic: 1445-08-02 Shaʿbān, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►17:44; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►14:55; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सिद्धः►26:34!; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:24; गरजा►17:44; वणिजा►28:10!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनिः (-14.93° → -14.04°), बुधः (12.00° → 11.38°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (28.51° → 28.29°), गुरुः (-75.78° → -74.90°), मङ्गलः (23.73° → 23.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:47-12:33🌞-18:20🌇
चन्द्रः ⬆08:31 ⬇20:55
शनिः ⬆07:38 ⬇19:21
गुरुः ⬆11:03 ⬇23:29
मङ्गलः ⬇16:38 ⬆05:17*
शुक्रः ⬇16:17 ⬆04:59*
बुधः ⬇17:30 ⬆06:05*
राहुः ⬆09:54 ⬇22:06
केतुः ⬇09:54 ⬆22:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:20-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—08:13-09:40; यमघण्टः—11:07-12:33; गुलिककालः—14:00-15:27

  • शूलम्—प्राची (►09:52); परिहारः–दधि