2024-02-13

(उकौ॰)

चैत्रः-01-04 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कुम्भः-श्रविष्ठा-11-01🌞🌌 , तपः-11-24🌞🪐 , मङ्गलः

  • Indian civil date: 1945-11-24, Islamic: 1445-08-03 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►14:42; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►12:34; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►15:25; माघः►

  • 🌛+🌞योगः — साध्यः►23:01; शुभः►
  • २|🌛-🌞|करणम् — भद्रा►14:42; बवम्►25:22!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनिः (-14.04° → -13.15°), बुधः (11.38° → 10.75°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-74.90° → -74.02°), शुक्रः (28.29° → 28.06°), मङ्गलः (23.97° → 24.21°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:33🌞-18:21🌇
चन्द्रः ⬆09:18 ⬇21:53
शनिः ⬆07:35 ⬇19:17
गुरुः ⬆11:00 ⬇23:25
मङ्गलः ⬇16:37 ⬆05:16*
शुक्रः ⬇16:19 ⬆05:00*
बुधः ⬇17:33 ⬆06:07*
राहुः ⬆09:50 ⬇22:02
केतुः ⬇09:50 ⬆22:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—15:27-16:54; यमघण्टः—09:40-11:07; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्