2024-02-14

(उकौ॰)

चैत्रः-01-05 ,मीनः-रेवती🌛🌌 , कुम्भः-श्रविष्ठा-11-02🌞🌌 , तपः-11-25🌞🪐 , बुधः

  • Indian civil date: 1945-11-25, Islamic: 1445-08-04 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:10; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — रेवती►10:41; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शुभः►19:56; शुक्लः►
  • २|🌛-🌞|करणम् — बालवम्►12:10; कौलवम्►23:07; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (10.75° → 10.10°), शनिः (-13.15° → -12.26°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-74.02° → -73.15°), मङ्गलः (24.21° → 24.45°), शुक्रः (28.06° → 27.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:33🌞-18:21🌇
चन्द्रः ⬆10:04 ⬇22:50
शनिः ⬆07:31 ⬇19:14
गुरुः ⬆10:56 ⬇23:22
मङ्गलः ⬇16:37 ⬆05:15*
शुक्रः ⬇16:20 ⬆05:01*
बुधः ⬇17:37 ⬆06:09*
राहुः ⬆09:46 ⬇21:57
केतुः ⬇09:46 ⬆21:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:13-09:40; गुलिककालः—11:07-12:33

  • शूलम्—उदीची (►12:57); परिहारः–क्षीरम्