2024-02-16

(उकौ॰)

चैत्रः-01-07 ,मेषः-अपभरणी🌛🌌 , कुम्भः-श्रविष्ठा-11-04🌞🌌 , तपः-11-27🌞🪐 , शुक्रः

  • Indian civil date: 1945-11-27, Islamic: 1445-08-06 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►08:55; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:45; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ब्राह्मः►15:14; माहेन्द्रः►
  • २|🌛-🌞|करणम् — वणिजा►08:55; भद्रा►20:30; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनिः (-11.37° → -10.48°), बुधः (9.44° → 8.76°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (27.61° → 27.38°), गुरुः (-72.28° → -71.42°), मङ्गलः (24.70° → 24.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:33🌞-18:22🌇
चन्द्रः ⬆11:39 ⬇00:44*
शनिः ⬆07:24 ⬇19:07
गुरुः ⬆10:50 ⬇23:15
मङ्गलः ⬇16:35 ⬆05:13*
शुक्रः ⬇16:23 ⬆05:03*
बुधः ⬇17:43 ⬆06:13*
राहुः ⬆09:38 ⬇21:49
केतुः ⬇09:38 ⬆21:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:22-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:47

  • राहुकालः—11:06-12:33; यमघण्टः—15:27-16:54; गुलिककालः—08:12-09:39

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्