2024-02-18

(उकौ॰)

चैत्रः-01-09 ,वृषभः-रोहिणी🌛🌌 , कुम्भः-श्रविष्ठा-11-06🌞🌌 , तपः-11-29🌞🪐 , भानुः

  • Indian civil date: 1945-11-29, Islamic: 1445-08-08 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►08:15; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►09:21; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वैधृतिः►12:36; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवम्►08:15; तैतिलम्►20:29; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.07° → 7.36°), शनिः (-9.59° → -8.70°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (25.18° → 25.41°), गुरुः (-70.55° → -69.69°), शुक्रः (27.16° → 26.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:44-12:33🌞-18:22🌇
चन्द्रः ⬆13:20 ⬇02:34*
शनिः ⬆07:17 ⬇19:00
गुरुः ⬆10:43 ⬇23:09
मङ्गलः ⬇16:34 ⬆05:11*
शुक्रः ⬇16:26 ⬆05:05*
बुधः ⬇17:50 ⬆06:18*
राहुः ⬆09:30 ⬇21:41
केतुः ⬇09:30 ⬆21:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—16:55-18:22; यमघण्टः—12:33-14:00; गुलिककालः—15:28-16:55

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्