2024-02-19

(उकौ॰)

चैत्रः-01-10 ,मिथुनम्-मृगशीर्षम्🌛🌌 , कुम्भः-श्रविष्ठा-11-07🌞🌌 , तपस्यः-12-01🌞🪐 , सोमः

  • Indian civil date: 1945-11-30, Islamic: 1445-08-09 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►08:50; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►10:31; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►29:52!; शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — विष्कम्भः►11:57; प्रीतिः►
  • २|🌛-🌞|करणम् — गरजा►08:50; वणिजा►21:19; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.36° → 6.64°), शनिः (-8.70° → -7.82°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (25.41° → 25.65°), शुक्रः (26.93° → 26.70°), गुरुः (-69.69° → -68.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — मकरः►29:51!; कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:44-12:33🌞-18:22🌇
चन्द्रः ⬆14:13 ⬇03:27*
शनिः ⬆07:14 ⬇18:56
गुरुः ⬆10:39 ⬇23:06
मङ्गलः ⬇16:34 ⬆05:10*
शुक्रः ⬇16:28 ⬆05:06*
बुधः ⬇17:53 ⬆06:20*
राहुः ⬆09:25 ⬇21:37
केतुः ⬇09:25 ⬆21:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—08:11-09:39; यमघण्टः—11:06-12:33; गुलिककालः—14:00-15:28

  • शूलम्—प्राची (►09:50); परिहारः–दधि