2024-02-20

(उकौ॰)

चैत्रः-01-11 ,मिथुनम्-आर्द्रा🌛🌌 , कुम्भः-शतभिषक्-11-08🌞🌌 , तपस्यः-12-02🌞🪐 , मङ्गलः

  • Indian civil date: 1945-12-01, Islamic: 1445-08-10 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►09:56; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►12:11; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — प्रीतिः►11:42; आयुष्मान्►
  • २|🌛-🌞|करणम् — भद्रा►09:56; बवम्►22:39; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.64° → 5.90°), शनिः (-7.82° → -6.93°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (26.70° → 26.47°), मङ्गलः (25.65° → 25.89°), गुरुः (-68.83° → -67.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:43-12:33🌞-18:23🌇
चन्द्रः ⬆15:06 ⬇04:16*
शनिः ⬆07:10 ⬇18:53
गुरुः ⬆10:36 ⬇23:02
मङ्गलः ⬇16:33 ⬆05:09*
शुक्रः ⬇16:29 ⬆05:07*
बुधः ⬇17:56 ⬆06:22*
राहुः ⬆09:21 ⬇21:33
केतुः ⬇09:21 ⬆21:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—15:28-16:55; यमघण्टः—09:38-11:06; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:23); परिहारः–क्षीरम्