2024-02-21

(उकौ॰)

चैत्रः-01-12 ,मिथुनम्-पुनर्वसुः🌛🌌 , कुम्भः-शतभिषक्-11-09🌞🌌 , तपस्यः-12-03🌞🪐 , बुधः

  • Indian civil date: 1945-12-02, Islamic: 1445-08-11 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►11:28; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►14:16; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — आयुष्मान्►11:47; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवम्►11:28; कौलवम्►24:22!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनिः (-6.93° → -6.05°), बुधः (5.90° → 5.14°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-67.98° → -67.12°), मङ्गलः (25.89° → 26.13°), शुक्रः (26.47° → 26.24°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:43-12:33🌞-18:23🌇
चन्द्रः ⬆15:58 ⬇05:01*
शनिः ⬆07:07 ⬇18:50
गुरुः ⬆10:33 ⬇22:59
मङ्गलः ⬇16:32 ⬆05:08*
शुक्रः ⬇16:31 ⬆05:07*
बुधः ⬇18:00 ⬆06:25*
राहुः ⬆09:17 ⬇21:28
केतुः ⬇09:17 ⬆21:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:16; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—12:33-14:00; यमघण्टः—08:10-09:38; गुलिककालः—11:05-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्