2024-02-22

(उकौ॰)

चैत्रः-01-13 ,कर्कटः-पुष्यः🌛🌌 , कुम्भः-शतभिषक्-11-10🌞🌌 , तपस्यः-12-04🌞🪐 , गुरुः

  • Indian civil date: 1945-12-03, Islamic: 1445-08-12 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►13:22; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►16:41; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सौभाग्यः►12:09; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलम्►13:22; गरजा►26:26!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनिः (-6.05° → -5.16°), बुधः (5.14° → 4.37°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (26.24° → 26.01°), गुरुः (-67.12° → -66.27°), मङ्गलः (26.13° → 26.36°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:43-12:33🌞-18:23🌇
चन्द्रः ⬆16:48 ⬇05:44*
शनिः ⬆07:03 ⬇18:46
गुरुः ⬆10:29 ⬇22:56
मङ्गलः ⬇16:32 ⬆05:07*
शुक्रः ⬇16:32 ⬆05:08*
बुधः ⬇18:03 ⬆06:27*
राहुः ⬆09:13 ⬇21:24
केतुः ⬇09:13 ⬆21:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—14:00-15:28; यमघण्टः—06:43-08:10; गुलिककालः—09:38-11:05

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्