2024-02-23

(उकौ॰)

चैत्रः-01-14 ,कर्कटः-आश्रेषा🌛🌌 , कुम्भः-शतभिषक्-11-11🌞🌌 , तपस्यः-12-05🌞🪐 , शुक्रः

  • Indian civil date: 1945-12-04, Islamic: 1445-08-13 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►15:34; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►19:23; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शोभनः►12:44; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजा►15:34; भद्रा►28:45!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनिः (-5.16° → -4.28°), बुधः (4.37° → 3.58°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-66.27° → -65.42°), मङ्गलः (26.36° → 26.59°), शुक्रः (26.01° → 25.78°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:42-12:33🌞-18:23🌇
चन्द्रः ⬆17:37 ⬇06:23*
शनिः ⬆07:00 ⬇18:43
गुरुः ⬆10:26 ⬇22:52
मङ्गलः ⬇16:31 ⬆05:06*
शुक्रः ⬇16:34 ⬆05:09*
बुधः ⬇18:07 ⬆06:29*
राहुः ⬆09:09 ⬇21:20
केतुः ⬇09:09 ⬆21:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:10; साङ्गवः—09:37-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—11:05-12:33; यमघण्टः—15:28-16:56; गुलिककालः—08:10-09:37

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्