2024-02-26

(उकौ॰)

चैत्रः-01-17 ,सिंहः-उत्तरफल्गुनी🌛🌌 , कुम्भः-शतभिषक्-11-14🌞🌌 , तपस्यः-12-08🌞🪐 , सोमः

  • Indian civil date: 1945-12-07, Islamic: 1445-08-16 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►23:16; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►28:29!; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — धृतिः►15:23; शूलः►
  • २|🌛-🌞|करणम् — तैतिलम्►09:56; गरजा►23:16; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.96° → 1.12°), शनिः (-2.51° → -1.63°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.32° → 25.09°), मङ्गलः (27.06° → 27.29°), गुरुः (-63.73° → -62.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:41-12:32🌞-18:24🌇
चन्द्रः ⬇07:37 ⬆19:55
शनिः ⬆06:49 ⬇18:32
गुरुः ⬆10:16 ⬇22:43
मङ्गलः ⬇16:29 ⬆05:03*
शुक्रः ⬇16:38 ⬆05:11*
बुधः ⬇18:17 ⬆06:36*
राहुः ⬆08:57 ⬇21:08
केतुः ⬇08:57 ⬆21:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:46

  • राहुकालः—08:08-09:36; यमघण्टः—11:04-12:32; गुलिककालः—14:00-15:28

  • शूलम्—प्राची (►09:48); परिहारः–दधि