2024-02-27

(उकौ॰)

चैत्रः-01-18 ,कन्या-हस्तः🌛🌌 , कुम्भः-शतभिषक्-11-15🌞🌌 , तपस्यः-12-09🌞🪐 , मङ्गलः

  • Indian civil date: 1945-12-08, Islamic: 1445-08-17 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►25:53!; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शूलः►16:22; गण्डः►
  • २|🌛-🌞|करणम् — वणिजा►12:35; भद्रा►25:53!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.12° → 0.27°), शनिः (-1.63° → -0.74°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-62.89° → -62.05°), मङ्गलः (27.29° → 27.52°), शुक्रः (25.09° → 24.85°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:40-12:32🌞-18:24🌇
चन्द्रः ⬇08:13 ⬆20:41
शनिः ⬆06:46 ⬇18:29
गुरुः ⬆10:12 ⬇22:39
मङ्गलः ⬇16:29 ⬆05:02*
शुक्रः ⬇16:39 ⬆05:12*
बुधः ⬇18:21 ⬆06:39*
राहुः ⬆08:53 ⬇21:04
केतुः ⬇08:53 ⬆21:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—15:28-16:56; यमघण्टः—09:36-11:04; गुलिककालः—12:32-14:00

  • शूलम्—उदीची (►11:22); परिहारः–क्षीरम्