2024-02-29

(उकौ॰)

चैत्रः-01-20 ,तुला-चित्रा🌛🌌 , कुम्भः-शतभिषक्-11-17🌞🌌 , तपस्यः-12-11🌞🪐 , गुरुः

  • Indian civil date: 1945-12-10, Islamic: 1445-08-19 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►30:22!; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — चित्रा►10:20; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वृद्धिः►17:53; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवम्►17:24; तैतिलम्►30:22!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनिः (0.14° → 1.02°), बुधः (-0.60° → -1.48°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-61.22° → -60.38°), शुक्रः (24.62° → 24.39°), मङ्गलः (27.75° → 27.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:32🌞-18:24🌇
चन्द्रः ⬇09:28 ⬆22:14
शनिः ⬇18:22 ⬆06:35*
गुरुः ⬆10:06 ⬇22:33
मङ्गलः ⬇16:28 ⬆05:00*
शुक्रः ⬇16:42 ⬆05:13*
बुधः ⬆06:41 ⬇18:29
राहुः ⬆08:44 ⬇20:55
केतुः ⬇08:44 ⬆20:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:07; साङ्गवः—09:35-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—14:00-15:28; यमघण्टः—06:39-08:07; गुलिककालः—09:35-11:04

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्