2024-03-01

(उकौ॰)

चैत्रः-01-21 ,तुला-स्वाती🌛🌌 , कुम्भः-शतभिषक्-11-18🌞🌌 , तपस्यः-12-12🌞🪐 , शुक्रः

  • Indian civil date: 1945-12-11, Islamic: 1445-08-20 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►12:47; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ध्रुवः►18:11; व्याघातः►
  • २|🌛-🌞|करणम् — गरजा►19:12; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.48° → -2.37°), शनिः (1.02° → 1.90°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (24.39° → 24.15°), मङ्गलः (27.98° → 28.21°), गुरुः (-60.38° → -59.55°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:32🌞-18:25🌇
चन्द्रः ⬇10:08 ⬆23:04
शनिः ⬇18:19 ⬆06:31*
गुरुः ⬆10:02 ⬇22:30
मङ्गलः ⬇16:27 ⬆04:59*
शुक्रः ⬇16:43 ⬆05:14*
बुधः ⬆06:43 ⬇18:32
राहुः ⬆08:40 ⬇20:51
केतुः ⬇08:40 ⬆20:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—11:03-12:32; यमघण्टः—15:28-16:56; गुलिककालः—08:07-09:35

  • शूलम्—प्रतीची (►11:21); परिहारः–गुडम्