2024-03-02

(उकौ॰)

चैत्रः-01-22 ,तुला-विशाखा🌛🌌 , कुम्भः-शतभिषक्-11-19🌞🌌 , तपस्यः-12-13🌞🪐 , शनिः

  • Indian civil date: 1945-12-12, Islamic: 1445-08-21 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►07:54; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►14:40; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्याघातः►18:03; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजा►07:54; भद्रा►20:25; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.37° → -3.28°), शनिः (1.90° → 2.78°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (28.21° → 28.44°), गुरुः (-59.55° → -58.72°), शुक्रः (24.15° → 23.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:31🌞-18:25🌇
चन्द्रः ⬇10:51 ⬆23:56
शनिः ⬇18:15 ⬆06:28*
गुरुः ⬆09:59 ⬇22:27
मङ्गलः ⬇16:26 ⬆04:58*
शुक्रः ⬇16:45 ⬆05:14*
बुधः ⬆06:46 ⬇18:36
राहुः ⬆08:36 ⬇20:47
केतुः ⬇08:36 ⬆20:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:06; साङ्गवः—09:35-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—09:35-11:03; यमघण्टः—14:00-15:28; गुलिककालः—06:38-08:06

  • शूलम्—प्राची (►09:46); परिहारः–दधि