2024-03-03

(उकौ॰)

चैत्रः-01-23 ,वृश्चिकः-अनूराधा🌛🌌 , कुम्भः-शतभिषक्-11-20🌞🌌 , तपस्यः-12-14🌞🪐 , भानुः

  • Indian civil date: 1945-12-13, Islamic: 1445-08-22 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►08:45; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►15:53; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — हर्षणः►17:21; वज्रम्►
  • २|🌛-🌞|करणम् — बवम्►08:45; बालवम्►20:53; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.28° → -4.20°), शनिः (2.78° → 3.66°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (28.44° → 28.67°), शुक्रः (23.92° → 23.68°), गुरुः (-58.72° → -57.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:31🌞-18:25🌇
चन्द्रः ⬇11:39 ⬆00:51*
शनिः ⬇18:12 ⬆06:24*
गुरुः ⬆09:56 ⬇22:23
मङ्गलः ⬇16:26 ⬆04:57*
शुक्रः ⬇16:46 ⬆05:15*
बुधः ⬆06:48 ⬇18:40
राहुः ⬆08:32 ⬇20:43
केतुः ⬇08:32 ⬆20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:06; साङ्गवः—09:34-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:24; प्रातः-मु॰2—07:24-08:12; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:48; मध्यरात्रिः—23:18-01:44

  • राहुकालः—16:56-18:25; यमघण्टः—12:31-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची (►11:20); परिहारः–गुडम्